Original

एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥ २६ ॥

Segmented

एतैः हि सहितः सर्वैः पाण्डवैः स्वैः च भारत अन्यान् विजेष्यसे शत्रून् एष स्व-अर्थः ते अखिलः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
हि हि pos=i
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
विजेष्यसे विजि pos=v,p=2,n=s,l=lrt
शत्रून् शत्रु pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अखिलः अखिल pos=a,g=m,c=1,n=s