Original

स त्वं पुत्रैश्च पौत्रैश्च भ्रातृभिः पितृभिस्तथा ।सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥ २४ ॥

Segmented

स त्वम् पुत्रैः च पौत्रैः च भ्रातृभिः पितृभिः तथा सुहृद्भिः सर्वतो गुप्तः सुखम् शक्ष्यसि जीवितुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
तथा तथा pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
जीवितुम् जीव् pos=vi