Original

तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।श्रेयांसश्चैव राजानः संधास्यन्ते परंतप ॥ २३ ॥

Segmented

तस्य ते पृथिवीपालाः त्वद्-समाः पृथिवीपते श्रेयांसः च एव राजानः संधास्यन्ते परंतप

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
त्वद् त्वद् pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
श्रेयांसः श्रेयस् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
संधास्यन्ते संधा pos=v,p=3,n=p,l=lrt
परंतप परंतप pos=a,g=m,c=8,n=s