Original

लोकस्येश्वरतां भूयः शत्रुभिश्चाप्रधृष्यताम् ।प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥ २२ ॥

Segmented

लोकस्य ईश्वर-ताम् भूयः शत्रुभिः च अप्रधृष्य-ताम् प्राप्स्यसि त्वम् अमित्र-घ्न सहितः कुरु-पाण्डवैः

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
ईश्वर ईश्वर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भूयः भूयस् pos=i
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
pos=i
अप्रधृष्य अप्रधृष्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
सहितः सहित pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p