Original

सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।को नु तान्विपरीतात्मा युध्येत भरतर्षभ ॥ २१ ॥

Segmented

सात्यकिः च महा-तेजाः युयुत्सुः च महा-रथः को नु तान् विपरीत-आत्मा युध्येत भरत-ऋषभ

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
तान् तद् pos=n,g=m,c=2,n=p
विपरीत विपरीत pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s