Original

न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।इन्द्रोऽपि देवैः सहितः प्रसहेत कुतो नृपाः ॥ १८ ॥

Segmented

न हि त्वाम् पाण्डवैः जेतुम् रक्ष्यमाणम् महात्मभिः इन्द्रो ऽपि देवैः सहितः प्रसहेत कुतो नृपाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
जेतुम् जि pos=vi
रक्ष्यमाणम् रक्ष् pos=va,g=m,c=2,n=s,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
देवैः देव pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
प्रसहेत प्रसह् pos=v,p=3,n=s,l=vidhilin
कुतो कुतस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p