Original

धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥ १७ ॥

Segmented

धर्म-अर्थयोः तिष्ठ राजन् पाण्डवैः अभिरक्षितः न हि शक्याः तथाभूताः यत्नाद् अपि नराधिप

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=7,n=d
तिष्ठ स्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
तथाभूताः तथाभूत pos=a,g=m,c=1,n=p
यत्नाद् यत्न pos=n,g=m,c=5,n=s
अपि अपि pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s