Original

स्वयं निष्कलमालक्ष्य संविधत्स्व विशां पते ।सहभूतास्तु भरतास्तवैव स्युर्जनेश्वर ॥ १६ ॥

Segmented

स्वयम् निष्कलम् आलक्ष्य संविधत्स्व विशाम् पते सह भूताः तु भरताः ते एव स्युः जनेश्वर

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
निष्कलम् निष्कल pos=a,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
संविधत्स्व संविधा pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सह सह pos=i
भूताः भू pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
भरताः भरत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s