Original

तव चैव हितं राजन्पाण्डवानामथो हितम् ।शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम् ॥ १५ ॥

Segmented

तव च एव हितम् राजन् पाण्डवानाम् अथो हितम् शमे प्रयतमानस्य मम शासन-काङ्क्षिणाम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
हितम् हित pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अथो अथो pos=i
हितम् हित pos=a,g=n,c=1,n=s
शमे शम pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
शासन शासन pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p