Original

आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।हितं बलवदप्येषां तिष्ठतां तव शासने ॥ १४ ॥

Segmented

आज्ञा तव हि राज-इन्द्र कार्या पुत्रैः सह अन्वयैः हितम् बलवद् अपि एषाम् तिष्ठताम् तव शासने

Analysis

Word Lemma Parse
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
सह सह pos=i
अन्वयैः अन्वय pos=n,g=m,c=3,n=p
हितम् हित pos=a,g=n,c=1,n=s
बलवद् बलवत् pos=a,g=n,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
तव त्वद् pos=n,g=,c=6,n=s
शासने शासन pos=n,g=n,c=7,n=s