Original

त्वय्यधीनः शमो राजन्मयि चैव विशां पते ।पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥ १३ ॥

Segmented

त्वे अधीनः शमो राजन् मयि च एव विशाम् पते पुत्रान् स्थापय कौरव्य स्थापयिष्यामि अहम् परान्

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
अधीनः अधीन pos=a,g=m,c=1,n=s
शमो शम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
स्थापय स्थापय् pos=v,p=2,n=s,l=lot
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
स्थापयिष्यामि स्थापय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p