Original

शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥ १२ ॥

Segmented

शक्या च इयम् शमयितुम् त्वम् चेद् इच्छसि भारत न दुष्करो हि अत्र शमो मतो मे भरत-ऋषभ

Analysis

Word Lemma Parse
शक्या शक्य pos=a,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
शमयितुम् शमय् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
pos=i
दुष्करो दुष्कर pos=a,g=m,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
शमो शम pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s