Original

अशिष्टा गतमर्यादा लोभेन हृतचेतसः ।स्वेषु बन्धुषु मुख्येषु तद्वेत्थ भरतर्षभ ॥ १० ॥

Segmented

अशिष्टा गत-मर्यादा लोभेन हृत-चेतसः स्वेषु बन्धुषु मुख्येषु तद् वेत्थ भरत-ऋषभ

Analysis

Word Lemma Parse
अशिष्टा अशिष्ट pos=a,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
लोभेन लोभ pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s