Original

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥ ९ ॥

Segmented

त्वाम् अर्थयन्ते गोविन्द दिवि शक्रम् इव अमराः तौ अभ्यनन्दत् गोविन्दः साम्ना परम-वल्गुना

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
अर्थयन्ते अर्थय् pos=v,p=3,n=p,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
दिवि दिव् pos=n,g=,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
अमराः अमर pos=n,g=m,c=1,n=p
तौ तद् pos=n,g=m,c=2,n=d
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
वल्गुना वल्गु pos=a,g=n,c=3,n=s