Original

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् ।कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥ ८ ॥

Segmented

आचक्षेताम् तु कृष्णस्य धृतराष्ट्रम् सभ-गतम् कुरून् च भीष्म-प्रमुखान् राज्ञः सर्वान् च पार्थिवान्

Analysis

Word Lemma Parse
आचक्षेताम् आचक्ष् pos=v,p=3,n=d,l=lan
तु तु pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
सभ सभा pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
भीष्म भीष्म pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p