Original

अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥ ७ ॥

Segmented

अथ दुर्योधनः कृष्णम् शकुनिः च अपि सौबलः संध्याम् तिष्ठन्तम् अभ्येत्य दाशार्हम् अपराजितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अभ्येत्य अभ्ये pos=vi
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s