Original

ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्क्वचित् ॥ ५३ ॥

Segmented

ततस् तूष्णीम् सर्वम् आसीद् गोविन्द-गत-मानसम् न तत्र कश्चित् किंचिद् हि व्याजहार पुमान् क्वचित्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूष्णीम् तूष्णीम् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
गोविन्द गोविन्द pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
हि हि pos=i
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
पुमान् पुंस् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i