Original

अतसीपुष्पसंकाशः पीतवासा जनार्दनः ।व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥ ५२ ॥

Segmented

अतसी-पुष्प-संकाशः पीत-वासाः जनार्दनः व्यभ्राजत सभ-मध्ये हेमन् इव उपहितः मणिः

Analysis

Word Lemma Parse
अतसी अतसी pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
पीत पीत pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
हेमन् हेमन् pos=n,g=n,c=7,n=s
इव इव pos=i
उपहितः उपधा pos=va,g=m,c=1,n=s,f=part
मणिः मणि pos=n,g=m,c=1,n=s