Original

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः ।अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥ ५१ ॥

Segmented

चिरस्य दृष्ट्वा दाशार्हम् राजानः सर्व-पार्थिवाः अमृतस्य इव न अतृप्यन् प्रेक्षमाणा जनार्दनम्

Analysis

Word Lemma Parse
चिरस्य चिरस्य pos=i
दृष्ट्वा दृश् pos=vi
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
अमृतस्य अमृत pos=n,g=n,c=6,n=s
इव इव pos=i
pos=i
अतृप्यन् तृप् pos=v,p=3,n=p,l=lan
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s