Original

विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ॥ ५० ॥

Segmented

विदुरो मणि-पीठे तु शुक्ल-स्पृध्-अजिन-उत्तरे संस्पृशन्न् आसनम् शौरेः महामतिः उपाविशत्

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
पीठे पीठ pos=n,g=n,c=7,n=s
तु तु pos=i
शुक्ल शुक्ल pos=a,comp=y
स्पृध् स्पृध् pos=va,comp=y,f=krtya
अजिन अजिन pos=n,comp=y
उत्तरे उत्तर pos=a,g=n,c=7,n=s
संस्पृशन्न् संस्पृश् pos=va,g=m,c=1,n=s,f=part
आसनम् आसन pos=n,g=n,c=2,n=s
शौरेः शौरि pos=n,g=m,c=6,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan