Original

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् ।सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ॥ ५ ॥

Segmented

तत उत्थाय दाशार्ह ऋषभः सर्व-सात्वताम् सर्वम् आवश्यकम् चक्रे प्रातःकार्यम् जनार्दनः

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
दाशार्ह दाशार्ह pos=n,g=m,c=1,n=s
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
आवश्यकम् आवश्यक pos=a,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रातःकार्यम् प्रातःकार्य pos=n,g=n,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s