Original

गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।निषसादासने राजा सहपुत्रो विशां पते ॥ ४९ ॥

Segmented

गान्धार-राजः शकुनिः गान्धारैः अभिरक्षितः निषसाद आसने राजा सह पुत्रः विशाम् पते

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
गान्धारैः गान्धार pos=n,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s