Original

अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ ।एकासने महात्मानौ निषीदतुरमर्षणौ ॥ ४८ ॥

Segmented

अविदूरे ऽथ कृष्णस्य कर्ण-दुर्योधनौ उभौ एक-आसने महात्मानौ निषीदतुः अमर्षणौ

Analysis

Word Lemma Parse
अविदूरे अविदूर pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
आसने आसन pos=n,g=n,c=7,n=s
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
निषीदतुः निषद् pos=v,p=3,n=d,l=lan
अमर्षणौ अमर्षण pos=a,g=m,c=1,n=d