Original

दुःशासनः सात्यकये ददावासनमुत्तमम् ।विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ॥ ४७ ॥

Segmented

दुःशासनः सात्यकये ददौ आसनम् उत्तमम् विविंशतिः ददौ पीठम् काञ्चनम् कृतवर्मणे

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
सात्यकये सात्यकि pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
आसनम् आसन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पीठम् पीठ pos=n,g=n,c=2,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
कृतवर्मणे कृतवर्मन् pos=n,g=m,c=4,n=s