Original

तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत ।निषसादासने कृष्णो राजानश्च यथासनम् ॥ ४६ ॥

Segmented

तेषु तत्र उपविष्टेषु गृहीत-अर्घेषु भारत निषसाद आसने कृष्णो राजानः च यथासनम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तत्र तत्र pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
गृहीत ग्रह् pos=va,comp=y,f=part
अर्घेषु अर्घ pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
आसने आसन pos=n,g=n,c=7,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
यथासनम् यथासनम् pos=i