Original

ऋषीञ्शांतनवो दृष्ट्वा सभाद्वारमुपस्थितान् ।त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ॥ ४४ ॥

Segmented

ऋषीञ् शांतनवो दृष्ट्वा सभ-द्वारम् उपस्थितान् त्वरमाणः ततस् भृत्यान् आसनानि इति अचोदयत्

Analysis

Word Lemma Parse
ऋषीञ् ऋषि pos=n,g=m,c=2,n=p
शांतनवो शांतनव pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
सभ सभा pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
आसनानि आसन pos=n,g=n,c=1,n=p
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan