Original

नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ॥ ४३ ॥

Segmented

न एतेषु अनुपविष्टेषु शक्यम् केनचिद् आसितुम् पूजा प्रयुज्यताम् आशु मुनीनाम् भावितात्मनाम्

Analysis

Word Lemma Parse
pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
अनुपविष्टेषु अनुपविष्ट pos=a,g=m,c=7,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आसितुम् आस् pos=vi
पूजा पूजा pos=n,g=f,c=1,n=s
प्रयुज्यताम् प्रयुज् pos=v,p=3,n=s,l=lot
आशु आशु pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p