Original

पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ॥ ४२ ॥

Segmented

पार्थिवीम् समितिम् द्रष्टुम् ऋषयो ऽभ्यागता नृप निमन्त्र्यन्ताम् आसनैः च सत्कारेण च भूयसा

Analysis

Word Lemma Parse
पार्थिवीम् पार्थिव pos=a,g=f,c=2,n=s
समितिम् समिति pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽभ्यागता अभ्यागम् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
निमन्त्र्यन्ताम् निमन्त्रय् pos=v,p=3,n=p,l=lot
आसनैः आसन pos=n,g=n,c=3,n=p
pos=i
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
pos=i
भूयसा भूयस् pos=a,g=m,c=3,n=s