Original

ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः ॥ ४१ ॥

Segmented

ततस् तान् अभिसम्प्रेक्ष्य नारद-प्रमुखान् ऋषीन् अभ्यभाषत दाशार्हो भीष्मम् शांतनवम् शनैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
नारद नारद pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i