Original

तत्र तिष्ठन्स दाशार्हो राजमध्ये परंतपः ।अपश्यदन्तरिक्षस्थानृषीन्परपुरंजयः ॥ ४० ॥

Segmented

तत्र तिष्ठन् स दाशार्हो राज-मध्ये परंतपः अपश्यद् अन्तरिक्ष-स्थान् ऋषीन् परपुरंजयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s