Original

ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ॥ ४ ॥

Segmented

ततस् तु स्वर-सम्पन्नाः बहवः सूत-मागधाः शङ्ख-दुन्दुभि-निर्घोषैः केशवम् प्रत्यबोधयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
स्वर स्वर pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
सूत सूत pos=n,comp=y
मागधाः मागध pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
केशवम् केशव pos=n,g=m,c=2,n=s
प्रत्यबोधयन् प्रतिबोधय् pos=v,p=3,n=p,l=lan