Original

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् ।राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥ ३९ ॥

Segmented

तत्र केशवम् आनर्चुः सम्यग् अभ्यागतम् सभाम् राजानः पार्थिवाः सर्वे कुरवः च जनार्दनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
सम्यग् सम्यक् pos=i
अभ्यागतम् अभ्यागम् pos=va,g=m,c=2,n=s,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s