Original

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ ३८ ॥

Segmented

स्मयमानः तु राजानम् भीष्म-द्रोणौ च माधवः अभ्यभाषत धर्म-आत्मा राज्ञः च अन्यान् यथावयः

Analysis

Word Lemma Parse
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
यथावयः यथावयस् pos=i