Original

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥ ३७ ॥

Segmented

आसनम् सर्वतोभद्रम् जाम्बूनद-परिष्कृतम् कृष्ण-अर्थे कल्पितम् तत्र धृतराष्ट्रस्य शासनात्

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=1,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=a,g=n,c=1,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=n,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कल्पितम् कल्पय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s