Original

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ ३६ ॥

Segmented

उत्तिष्ठति महा-राजे धृतराष्ट्रे जनेश्वरे तानि राज-सहस्राणि समुत्तस्थुः समन्ततः

Analysis

Word Lemma Parse
उत्तिष्ठति उत्था pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राजे राज pos=n,g=m,c=7,n=s
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
जनेश्वरे जनेश्वर pos=n,g=m,c=7,n=s
तानि तद् pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i