Original

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः ।सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः ॥ ३५ ॥

Segmented

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुः महामनाः सह एव भीष्म-द्रोणाभ्याम् उदतिष्ठत् महा-यशाः

Analysis

Word Lemma Parse
अभ्यागच्छति अभ्यागम् pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
भीष्म भीष्म pos=n,comp=y
द्रोणाभ्याम् द्रोण pos=n,g=m,c=3,n=d
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s