Original

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ ३४ ॥

Segmented

धृतराष्ट्रम् पुरस्कृत्य भीष्म-द्रोण-आदयः ततस् आसनेभ्यो ऽचलन् सर्वे पूजयन्तो जनार्दनम्

Analysis

Word Lemma Parse
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
आसनेभ्यो आसन pos=n,g=n,c=5,n=p
ऽचलन् चल् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=7,n=s
पूजयन्तो पूजय् pos=va,g=m,c=1,n=p,f=part
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s