Original

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ॥ ३३ ॥

Segmented

अग्रतो वासुदेवस्य कर्ण-दुर्योधनौ उभौ वृष्णयः कृतवर्मा च आसन् कृष्णस्य पृष्ठतः

Analysis

Word Lemma Parse
अग्रतो अग्रतस् pos=i
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i