Original

नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ ३१ ॥

Segmented

नग-मेघ-प्रतीकाशाम् ज्वलन्तीम् इव तेजसा महा-इन्द्र-सदन-प्रख्याम् प्रविवेश सभाम् ततः

Analysis

Word Lemma Parse
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
प्रतीकाशाम् प्रतीकाश pos=n,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदन सदन pos=n,comp=y
प्रख्याम् प्रख्या pos=n,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
ततः ततस् pos=i