Original

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥ ३० ॥

Segmented

आसाद्य तु सभ-द्वारम् ऋषभः सर्व-सात्वताम् अवतीर्य रथात् शौरिः कैलास-शिखर-उपमात्

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
तु तु pos=i
सभ सभा pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमात् उपम pos=a,g=m,c=5,n=s