Original

कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः ।अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ॥ ३ ॥

Segmented

कथाभिः अनुरूपाभिः कृष्णस्य अमित-तेजसः अकामस्य इव कृष्णस्य सा व्यतीयाय शर्वरी

Analysis

Word Lemma Parse
कथाभिः कथा pos=n,g=f,c=3,n=p
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
अकामस्य अकाम pos=a,g=m,c=6,n=s
इव इव pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
व्यतीयाय व्यती pos=v,p=3,n=s,l=lit
शर्वरी शर्वरी pos=n,g=f,c=1,n=s