Original

ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः ।श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥ २९ ॥

Segmented

ततो अभ्याश-गते कृष्णे समहृष्यन् नराधिपाः श्रुत्वा तम् रथ-निर्घोषम् पर्जन्य-निनद-उपमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभ्याश अभ्याश pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
समहृष्यन् संहृष् pos=v,p=3,n=p,l=lan
नराधिपाः नराधिप pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s