Original

ततः सा समितिः सर्वा राज्ञाममिततेजसाम् ।संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥ २८ ॥

Segmented

ततः सा समितिः सर्वा राज्ञाम् अमित-तेजस् सम्प्राकम्पत हर्षेण कृष्ण-आगमन-काङ्क्षया

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
समितिः समिति pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अमित अमित pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
सम्प्राकम्पत सम्प्रकम्प् pos=v,p=3,n=s,l=lan
हर्षेण हर्ष pos=n,g=m,c=3,n=s
कृष्ण कृष्ण pos=n,comp=y
आगमन आगमन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s