Original

ततः सभां समासाद्य केशवस्यानुयायिनः ।सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥ २७ ॥

Segmented

ततः सभाम् समासाद्य केशवस्य अनुयायिनः स शङ्खैः वेणु-निर्घोषैः दिशः सर्वा व्यनादयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
केशवस्य केशव pos=n,g=m,c=6,n=s
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
pos=i
शङ्खैः शङ्ख pos=n,g=m,c=3,n=p
वेणु वेणु pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
व्यनादयन् विनादय् pos=v,p=3,n=p,l=lan