Original

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् ॥ २४ ॥

Segmented

पुरम् कुरूणाम् संवृत्तम् द्रष्टु-कामम् जनार्दनम् स वृद्ध-बालम् स स्त्रीकम् रथ्या-गतम् अरिंदमम्

Analysis

Word Lemma Parse
पुरम् पुर pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
संवृत्तम् संवृत् pos=va,g=n,c=2,n=s,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
वृद्ध वृद्ध pos=a,comp=y
बालम् बाल pos=a,g=m,c=2,n=s
pos=i
स्त्रीकम् स्त्रीक pos=n,g=m,c=2,n=s
रथ्या रथ्या pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s