Original

गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः ।प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥ २३ ॥

Segmented

गजाः परःशताः तत्र वराः च अश्वाः सहस्रशः प्रयान्तम् अन्वयुः वीरम् दाशार्हम् अपराजितम्

Analysis

Word Lemma Parse
गजाः गज pos=n,g=m,c=1,n=p
परःशताः परःशत pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
वराः वर pos=a,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
वीरम् वीर pos=n,g=m,c=2,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s