Original

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः ।परिवार्य रथं शौरेरगच्छन्त परंतपाः ॥ २१ ॥

Segmented

प्रवीराः सर्व-लोकस्य युवानः सिंह-विक्रमाः परिवार्य रथम् शौरेः अगच्छन्त परंतपाः

Analysis

Word Lemma Parse
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
युवानः युवन् pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
शौरेः शौरि pos=n,g=m,c=5,n=s
अगच्छन्त गम् pos=v,p=3,n=p,l=lan
परंतपाः परंतप pos=a,g=m,c=1,n=p