Original

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः ।शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥ २० ॥

Segmented

ततः प्रयाते दाशार्हे प्रावाद्यन्त एक-पुष्कराः शङ्खाः च दध्मिरे तत्र वाद्यानि अन्यानि यानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
एक एक pos=n,comp=y
पुष्कराः पुष्कर pos=n,g=m,c=1,n=p
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
दध्मिरे धम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
वाद्यानि वाद्य pos=n,g=n,c=1,n=p
अन्यानि अन्य pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
pos=i