Original

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥ १९ ॥

Segmented

संमृष्ट-संसिक्त-रजः प्रतिपेदे महापथम् राजर्षि-चरितम् काले कृष्णो धीमाञ् श्रिया ज्वलन्

Analysis

Word Lemma Parse
संमृष्ट सम्मृज् pos=va,comp=y,f=part
संसिक्त संसिच् pos=va,comp=y,f=part
रजः रजस् pos=n,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महापथम् महापथ pos=n,g=m,c=2,n=s
राजर्षि राजर्षि pos=n,comp=y
चरितम् चर् pos=va,g=m,c=2,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part