Original

सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः ।पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि ॥ १७ ॥

Segmented

सात्यकिः कृतवर्मा च वृष्णीनाम् च महा-रथाः पृष्ठतो ऽनुययुः कृष्णम् रथैः अश्वैः गजैः अपि

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
ऽनुययुः अनुया pos=v,p=3,n=p,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
अपि अपि pos=i